Original

पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः ।त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ॥ ६ ॥

Segmented

पाञ्चालैः पाण्डवैः मत्स्यैः कारूषैः चेदि-केकयैः त्वया गुप्तैः अमित्र-घ्न कृतः शत्रु-गण-क्षयः

Analysis

Word Lemma Parse
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
कारूषैः कारूष pos=n,g=m,c=3,n=p
चेदि चेदि pos=n,comp=y
केकयैः केकय pos=n,g=m,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तैः गुप् pos=va,g=m,c=3,n=p,f=part
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
गण गण pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s