Original

एतत्ते सुकृतं कर्म नात्र किंचिन्न युज्यते ।वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ॥ ५९ ॥

Segmented

एतत् ते सु कृतम् कर्म न अत्र किंचिन् न युज्यते वयम् अप्य् अत्र जानीमो न अत्र दोषो ऽस्ति कश्चन

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
अप्य् अपि pos=i
अत्र अत्र pos=i
जानीमो ज्ञा pos=v,p=1,n=p,l=lat
pos=i
अत्र अत्र pos=i
दोषो दोष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s