Original

इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ॥ ५८ ॥

Segmented

इमम् पाप-मतिम् क्षुद्रम् अत्यन्तम् पाण्डवान् प्रति कर्णम् अद्य नर-श्रेष्ठ जह्य् आशु निशितैः शरैः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
मतिम् मति pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
अत्यन्तम् अत्यन्तम् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
जह्य् हा pos=v,p=2,n=s,l=lot
आशु आशु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p