Original

भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥ ५७ ॥

Segmented

भ्रातरम् मातुः आसाद्य शल्यम् मद्र-जनाधिपम् यदि त्वम् अरविन्द-अक्ष दयावान् न जिघांससि

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
आसाद्य आसादय् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अरविन्द अरविन्द pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
दयावान् दयावत् pos=a,g=m,c=1,n=s
pos=i
जिघांससि जिघांस् pos=v,p=2,n=s,l=lat