Original

अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् ।कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥ ५६ ॥

Segmented

अत्यन्त-उपचितान् वा त्वम् मानयन् भ्रातृ-बान्धवान् कृतवर्माणम् आसाद्य न नेष्यसि यम-क्षयम्

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
उपचितान् उपचि pos=va,g=m,c=2,n=p,f=part
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मानयन् मानय् pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
नेष्यसि नी pos=v,p=2,n=s,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s