Original

यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् ।अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ॥ ५५ ॥

Segmented

यदि वा द्विपदाम् श्रेष्ठ द्रोणम् मानयतो गुरुम् अश्वत्थाम्नि कृपा ते ऽस्ति कृपे च आचार्य-गौरवात्

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मानयतो मानय् pos=va,g=m,c=6,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कृपे कृप pos=n,g=m,c=7,n=s
pos=i
आचार्य आचार्य pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s