Original

एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ।प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥ ५३ ॥

Segmented

एताम् पुरा विष्णुः इव हत्वा दैतेय-दानवान् प्रयच्छ मेदिनीम् राज्ञे शक्राय इव यथा हरिः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
हत्वा हन् pos=vi
दैतेय दैतेय pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
शक्राय शक्र pos=n,g=m,c=4,n=s
इव इव pos=i
यथा यथा pos=i
हरिः हरि pos=n,g=m,c=1,n=s