Original

तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ।हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ॥ ५१ ॥

Segmented

तांस् त्वम् अद्य नर-व्याघ्र हत्वा पञ्च महा-रथान् हत-अमित्रः प्रयच्छ उर्वीम् राज्ञः स द्वीप-पत्तनाम्

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
हत्वा हन् pos=vi
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
हत हन् pos=va,comp=y,f=part
अमित्रः अमित्र pos=n,g=m,c=1,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
द्वीप द्वीप pos=n,comp=y
पत्तनाम् पत्तन pos=n,g=f,c=2,n=s