Original

तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः ।अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ॥ ५० ॥

Segmented

तेषाम् हत-अवशिष्टाः तु पञ्च सन्ति महा-रथाः अश्वत्थामा कृतवर्मा कर्णो मद्र-अधिपः कृपः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हत हन् pos=va,comp=y,f=part
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s