Original

एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः ।त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥ ५ ॥

Segmented

एते च सर्वे पाञ्चालाः सृञ्जयाः च सह अन्वयाः त्वाम् समासाद्य दुर्धर्षम् पाण्डवाः च व्यवस्थिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
अन्वयाः अन्वय pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part