Original

सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे ।हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ॥ ४७ ॥

Segmented

सा इयम् पार्थ चमूः घोरा धार्तराष्ट्रस्य संयुगे हता स सर्व-वीरा हि भीष्म-द्रोणौ यदा हतौ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
चमूः चमू pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
वीरा वीर pos=n,g=f,c=1,n=s
हि हि pos=i
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
यदा यदा pos=i
हतौ हन् pos=va,g=m,c=1,n=d,f=part