Original

त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ।तप्यमानमसंयुक्तं न भवेदिति मे मतिः ॥ ४६ ॥

Segmented

त्वाम् हि प्राप्य रणे क्षत्रम् एक-अहात् इति भारत तप्यमानम् असंयुक्तम् न भवेद् इति मे मतिः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
प्राप्य प्राप् pos=vi
रणे रण pos=n,g=m,c=7,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
एक एक pos=n,comp=y
अहात् अह pos=n,g=m,c=5,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s
तप्यमानम् तप् pos=va,g=n,c=1,n=s,f=part
असंयुक्तम् असंयुक्त pos=a,g=n,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s