Original

आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ।अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥ ४५ ॥

Segmented

आश्चर्यम् सिन्धुराजस्य वधम् जानन्ति पार्थिवाः अनाश्चर्यम् हि तत् त्वत्तस् त्वम् हि पार्थ महा-रथः

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=a,g=m,c=2,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
अनाश्चर्यम् अनाश्चर्य pos=a,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्वत्तस् त्वद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s