Original

निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ।निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ॥ ४४ ॥

Segmented

निवार्य सेनाम् महतीम् हत्वा शूरांः च पार्थिवान् निहतः सैन्धवो राजा त्वया अस्त्र-बल-तेजसा

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
हत्वा हन् pos=vi
शूरांः शूर pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s