Original

क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि ।यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥ ४३ ॥

Segmented

क इव अन्यः रणे कुर्यात् त्वद् अन्यः क्षत्रियो युधि यादृशम् ते कृतम् पार्थ जयद्रथ-वधम् प्रति

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
इव इव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i