Original

भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ।ततो द्रोणो हतो युद्धे पार्षतेन धनंजय ॥ ४२ ॥

Segmented

भवता तु बलम् सर्वम् धार्तराष्ट्रस्य वारितम् ततो द्रोणो हतो युद्धे पार्षतेन धनंजय

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
तु तु pos=i
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
वारितम् वारय् pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s