Original

यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् ।नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥ ४१ ॥

Segmented

यदि च एव परान् युद्धे सूतपुत्र-मुखान् रथान् न अवारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
एव एव pos=i
परान् पर pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
अवारयिष्यः वारय् pos=v,p=2,n=s,l=lrn
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
स्म स्म pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यनङ्क्ष्यत विनश् pos=v,p=3,n=s,l=lrn