Original

भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः ।त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ ४ ॥

Segmented

भूत्वा हि कौरवाः पार्थ प्रभूत-गज-वाजिनः त्वाम् वै शत्रुम् समासाद्य विनष्टा रण-मूर्ध्नि

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
हि हि pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रभूत प्रभूत pos=a,comp=y
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
वै वै pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विनष्टा विनश् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s