Original

जयद्रथस्य समरे कृत्वा रक्षां महारथः ।अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ॥ ३९ ॥

Segmented

जयद्रथस्य समरे कृत्वा रक्षाम् महा-रथः अन्तक-प्रतिमः च उग्राम् रात्रिम् युध्वी अदहत् प्रजाः

Analysis

Word Lemma Parse
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अन्तक अन्तक pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
युध्वी युध् pos=vi
अदहत् दह् pos=v,p=3,n=s,l=lan
प्रजाः प्रजा pos=n,g=f,c=2,n=p