Original

द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः ।कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ॥ ३८ ॥

Segmented

द्रोणः पञ्च दिनान्य् उग्रो विधम्य रिपु-वाहिनी कृत्वा व्यूहम् महा-युद्धे पातयित्वा महा-रथान्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
दिनान्य् दिन pos=n,g=n,c=2,n=p
उग्रो उग्र pos=a,g=m,c=1,n=s
विधम्य विधम् pos=vi
रिपु रिपु pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
पातयित्वा पातय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p