Original

स एष पतितः शेते शरतल्पे पितामहः ।त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ॥ ३७ ॥

Segmented

स एष पतितः शेते शर-तल्पे पितामहः त्वाम् प्राप्य पुरुष-व्याघ्र गृध्रः प्राप्य इव वायसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
गृध्रः गृध्र pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
इव इव pos=i
वायसम् वायस pos=n,g=m,c=2,n=s