Original

तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् ।जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥ ३६ ॥

Segmented

तम् शिखण्डी समासाद्य त्वया गुप्तो महा-रथम् जघान पुरुष-व्याघ्रम् शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p