Original

स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि ।एक एव रणे भीष्म एकवीरत्वमागतः ॥ ३५ ॥

Segmented

स तु विद्राव्य समरे पाण्डवान् सृञ्जयान् अपि एक एव रणे भीष्म एक-वीर-त्वम् आगतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विद्राव्य विद्रावय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
अपि अपि pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
वीर वीर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part