Original

विचरन्तं तथा तं तु संग्रामे जितकाशिनम् ।सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ॥ ३४ ॥

Segmented

विचरन्तम् तथा तम् तु संग्रामे जित-काशिनम् सर्व-उद्योगेन सहसा पाण्डवाः समुपाद्रवन्

Analysis

Word Lemma Parse
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जित जि pos=va,comp=y,f=part
काशिनम् काशिन् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
उद्योगेन उद्योग pos=n,g=m,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan