Original

मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् ।तथा चरन्तं समरे तपन्तमिव भास्करम् ।न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ॥ ३३ ॥

Segmented

मज्जन्तम् अप्लवे मन्दम् उज्जिहीर्षुः सुयोधनम् तथा चरन्तम् समरे तपन्तम् इव भास्करम् न शेकुः सृञ्जया द्रष्टुम् तथा एव अन्ये महीक्षितः

Analysis

Word Lemma Parse
मज्जन्तम् मज्ज् pos=va,g=m,c=2,n=s,f=part
अप्लवे अप्लव pos=a,g=m,c=7,n=s
मन्दम् मन्द pos=a,g=m,c=2,n=s
उज्जिहीर्षुः उज्जिहीर्षु pos=a,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
तथा तथा pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सृञ्जया सृञ्जय pos=n,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p