Original

विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ।व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम् ॥ ३२ ॥

Segmented

विनिघ्नन् पृथिवीपालांः चेदि-पाञ्चाल-केकयान् व्यदहत् पाण्डवीम् सेनाम् नर-अश्व-गज-संकुलाम्

Analysis

Word Lemma Parse
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
पृथिवीपालांः पृथिवीपाल pos=n,g=m,c=2,n=p
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
व्यदहत् विदह् pos=v,p=3,n=s,l=lan
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s