Original

दिनानि दश भीष्मेण निघ्नता तावकं बलम् ।शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥ ३० ॥

Segmented

दिनानि दश भीष्मेण निघ्नता तावकम् बलम् शून्याः कृता रथोपस्था हताः च गज-वाजिनः

Analysis

Word Lemma Parse
दिनानि दिन pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
निघ्नता निहन् pos=va,g=m,c=3,n=s,f=part
तावकम् तावक pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
शून्याः शून्य pos=a,g=m,c=1,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
रथोपस्था रथोपस्थ pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p