Original

भूत्वा हि विपुला सेना तावकानां परैः सह ।अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते ॥ ३ ॥

Segmented

भूत्वा हि विपुला सेना तावकानाम् परैः सह अन्योन्यम् समरे प्राप्य किंचिद् शेषा विशाम् पते

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
हि हि pos=i
विपुला विपुल pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्राप्य प्राप् pos=vi
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषा शेष pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s