Original

गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ।हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ॥ २९ ॥

Segmented

गत्या दशम्या ते गत्वा जघ्नुः वाजि-रथ-द्विपान् हित्वा नव गतीः दुष्टाः स बाणान् व्यायतो ऽमुचत्

Analysis

Word Lemma Parse
गत्या गति pos=n,g=f,c=3,n=s
दशम्या दशमी pos=n,g=f,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
जघ्नुः हन् pos=v,p=3,n=p,l=lit
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
नव नवन् pos=n,g=n,c=2,n=s
गतीः गति pos=n,g=f,c=2,n=p
दुष्टाः दुष् pos=va,g=f,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
व्यायतो व्यायम् pos=va,g=m,c=1,n=s,f=part
ऽमुचत् मुच् pos=v,p=3,n=s,l=lun