Original

तस्य चापच्युतैर्बाणैः परदेहविदारणैः ।पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥ २८ ॥

Segmented

तस्य चाप-च्युतैः बाणैः पर-देह-विदारणैः पूर्णम् आकाशम् अभवद् रुक्म-पुङ्खैः अजिह्मगैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पर पर pos=n,comp=y
देह देह pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p