Original

स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् ।शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ॥ २७ ॥

Segmented

स चेदि-काशि-पाञ्चालान् करूषान् मत्स्य-केकयान् शरैः प्रच्छाद्य निधनम् अनयत् परुष-अस्त्र-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
करूषान् करूष pos=n,g=m,c=2,n=p
मत्स्य मत्स्य pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
प्रच्छाद्य प्रच्छादय् pos=vi
निधनम् निधन pos=n,g=n,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
परुष परुष pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s