Original

तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ।भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥ २६ ॥

Segmented

तथा सेना-मुखे तत्र निहते पार्थ पाण्डवैः भीष्मः प्रासृजद् उग्राणि शर-वर्षाणि मारिष

Analysis

Word Lemma Parse
तथा तथा pos=i
सेना सेना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
निहते निहन् pos=va,g=n,c=7,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रासृजद् प्रसृज् pos=v,p=3,n=s,l=lan
उग्राणि उग्र pos=a,g=n,c=2,n=p
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s