Original

तदेवं समरे तात वर्तमाने महाभये ।भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।सवाजिरथनागाश्च मृत्युलोकमितो गताः ॥ २५ ॥

Segmented

तद् एवम् समरे तात वर्तमाने महा-भये भीमसेनम् समासाद्य त्वाम् च पाण्डव कौरवाः स वाजि-रथ-नागाः च मृत्यु-लोकम् इतो गताः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
मृत्यु मृत्यु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इतो इतस् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part