Original

ततो दश सहस्राणि गजानां भीमकर्मणाम् ।जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ।ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ॥ २४ ॥

Segmented

ततो दश सहस्राणि गजानाम् भीम-कर्मणाम् जघान गदया भीमस् तस्य राज्ञः परिच्छदम् ततो ऽन्ये ऽपि हता नागा रथाः च शतशो बलात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
भीमस् भीम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
बलात् बल pos=n,g=n,c=5,n=s