Original

तत्सागरमिवोद्धूतं रजसा संवृतं बलम् ।विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥ २२ ॥

Segmented

तत् सागरम् इव उद्धूतम् रजसा संवृतम् बलम् विदार्य पाण्डवैः क्रुद्धैस् त्वया गुप्तैः हतम् विभो

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
विदार्य विदारय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
क्रुद्धैस् क्रुध् pos=va,g=m,c=3,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तैः गुप् pos=va,g=m,c=3,n=p,f=part
हतम् हन् pos=va,g=n,c=1,n=s,f=part
विभो विभु pos=a,g=m,c=8,n=s