Original

धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् ।यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥ २१ ॥

Segmented

धार्तराष्ट्रम् उदग्रम् हि व्यूढम् दृष्ट्वा महा-बलम् यस्य त्वम् न भवेस् त्राता प्रतीयात् को नु मानवः

Analysis

Word Lemma Parse
धार्तराष्ट्रम् धार्तराष्ट्र pos=a,g=n,c=2,n=s
उदग्रम् उदग्र pos=a,g=n,c=2,n=s
हि हि pos=i
व्यूढम् व्यूह् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
भवेस् भू pos=v,p=2,n=s,l=vidhilin
त्राता त्रातृ pos=n,g=m,c=1,n=s
प्रतीयात् प्रती pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i
मानवः मानव pos=n,g=m,c=1,n=s