Original

एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ।न शक्या युधि निर्जेतुं त्वदन्येन परंतप ॥ २० ॥

Segmented

एते सुयोधनस्य अर्थे संरब्धाः कुरुभिः सह न शक्या युधि निर्जेतुम् त्वद् अन्येन परंतप

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
सुयोधनस्य सुयोधन pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i
pos=i
शक्या शक् pos=va,g=m,c=1,n=p,f=krtya
युधि युध् pos=n,g=f,c=7,n=s
निर्जेतुम् निर्जि pos=vi
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s