Original

अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः ।म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ।संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ॥ १९ ॥

Segmented

अन्ध्रकाः च पुलिन्दाः च किराताः च उग्र-विक्रमाः म्लेच्छाः च पार्वतीयाः च सागर-अनूप-वासिनः संरम्भिणो युद्ध-शौण्डाः बलिनो दृभ्-पाणयः

Analysis

Word Lemma Parse
अन्ध्रकाः अन्ध्रक pos=n,g=m,c=1,n=p
pos=i
पुलिन्दाः पुलिन्द pos=n,g=m,c=1,n=p
pos=i
किराताः किरात pos=n,g=m,c=1,n=p
pos=i
उग्र उग्र pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
पार्वतीयाः पार्वतीय pos=n,g=m,c=1,n=p
pos=i
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
संरम्भिणो संरम्भिन् pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डाः शौण्ड pos=a,g=m,c=1,n=p
बलिनो बलिन् pos=a,g=m,c=1,n=p
दृभ् दृभ् pos=va,comp=y,f=part
पाणयः पाणि pos=n,g=m,c=1,n=p