Original

उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः ।दार्वाभिसारा दरदाः शका रमठतङ्गणाः ॥ १८ ॥

Segmented

उग्राः च क्रूर-कर्माणः तुखारा यवनाः खशाः दार्व-अभिसाराः दरदाः शका रमठ-तङ्गणाः

Analysis

Word Lemma Parse
उग्राः उग्र pos=a,g=m,c=1,n=p
pos=i
क्रूर क्रूर pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
तुखारा तुखार pos=n,g=m,c=1,n=p
यवनाः यवन pos=n,g=m,c=1,n=p
खशाः खस pos=n,g=m,c=1,n=p
दार्व दार्व pos=n,comp=y
अभिसाराः अभिसार pos=n,g=m,c=1,n=p
दरदाः दरद pos=n,g=m,c=1,n=p
शका शक pos=n,g=m,c=1,n=p
रमठ रमठ pos=n,comp=y
तङ्गणाः तङ्गण pos=n,g=m,c=1,n=p