Original

उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत ।त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ॥ १७ ॥

Segmented

उदीर्णाः च महा-सेनाः ब्रह्म-क्षत्रस्य भारत त्वाम् समासाद्य निधनम् गताः स अश्व-रथ-द्विप

Analysis

Word Lemma Parse
उदीर्णाः उदीर् pos=va,g=f,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
सेनाः सेना pos=n,g=f,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part
pos=i
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विप द्विप pos=n,g=f,c=1,n=p