Original

श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥ १५ ॥

Segmented

श्रेण्यः च बहुलाः क्षीणाः प्रदृ-अश्व-रथ-द्विप नाना जनपदाः च उग्राः क्षत्रियाणाम् अमर्षिणाम्

Analysis

Word Lemma Parse
श्रेण्यः श्रेणि pos=n,g=f,c=1,n=p
pos=i
बहुलाः बहुल pos=a,g=f,c=1,n=p
क्षीणाः क्षि pos=va,g=f,c=1,n=p,f=part
प्रदृ प्रदृ pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विप द्विप pos=n,g=f,c=1,n=p
नाना नाना pos=i
जनपदाः जनपद pos=n,g=m,c=1,n=p
pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p