Original

वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः ।अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ॥ १४ ॥

Segmented

वीरान् कृतास्त्रान् समरे सर्वान् एव अनुवर्तिन् अक्षौहिणी-पतीन् उग्रान् संरब्धान् युद्ध-दुर्मदान्

Analysis

Word Lemma Parse
वीरान् वीर pos=n,g=m,c=2,n=p
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
अनुवर्तिन् अनुवर्तिन् pos=a,g=m,c=2,n=p
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
उग्रान् उग्र pos=a,g=m,c=2,n=p
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p