Original

को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम् ।द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ।सैन्धवं मद्रराजं च राजानं च सुयोधनम् ॥ १३ ॥

Segmented

को हि शांतनवम् संख्ये द्रोणम् वैकर्तनम् कृपम् द्रौणिम् च सौमदत्तिम् च कृतवर्माणम् एव च सैन्धवम् मद्र-राजम् च राजानम् च सुयोधनम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s