Original

एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् ।कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ ११० ॥

Segmented

एतत् कृत्वा महत् कर्म हत्वा कर्णम् महा-रथम् कृतार्थः स फलः पार्थ सुखी भव नर-उत्तम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
pos=i
फलः फल pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s