Original

तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥ ११ ॥

Segmented

तथा एव सततम् पार्थ रक्षिताभ्याम् त्वया रणे धृष्टद्युम्न-शिखण्डिन् भीष्म-द्रोणौ निपातितौ

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सततम् सततम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
रक्षिताभ्याम् रक्ष् pos=va,g=m,c=3,n=d,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिन् शिखण्डिन् pos=n,g=m,c=3,n=d
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part