Original

त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् ।नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ १०९ ॥

Segmented

त्वम् हि शक्तो रणे जेतुम् स कर्णान् अपि कौरवान् न अन्यः युधि युधाम् श्रेष्ठ सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
pos=i
कर्णान् कर्ण pos=n,g=m,c=2,n=p
अपि अपि pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s