Original

तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ ।यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥ १०८ ॥

Segmented

तम् अद्य निशितैः बाणैः निहत्य भरत-ऋषभ यथाप्रतिज्ञम् पार्थ त्वम् कृत्वा कीर्तिम् अवाप्नुहि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
निहत्य निहन् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot