Original

नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले ।यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥ १०७ ॥

Segmented

न अन्यम् त्वत्तो ऽभिपश्यामि योधम् यौधिष्ठिरे बले यः समासाद्य राधेयम् स्वस्तिमान् आव्रजेद् गृहम्

Analysis

Word Lemma Parse
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽभिपश्यामि अभिपश् pos=v,p=1,n=s,l=lat
योधम् योध pos=n,g=m,c=2,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
आव्रजेद् आव्रज् pos=v,p=3,n=s,l=vidhilin
गृहम् गृह pos=n,g=n,c=2,n=s