Original

पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत ।हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ॥ १०६ ॥

Segmented

पाण्डवान् सृञ्जयांः च एव पाञ्चालांः च एव भारत हन्याद् उपेक्षितः कर्णो रोगो देहम् इव आततः

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पाञ्चालांः पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
रोगो रोग pos=n,g=m,c=1,n=s
देहम् देह pos=n,g=m,c=2,n=s
इव इव pos=i
आततः आतन् pos=va,g=m,c=1,n=s,f=part