Original

एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ॥ १०५ ॥

Segmented

एष भीमो दृढ-क्रोधः वृतः पार्थ समन्ततः सृञ्जयैः योधयन् कर्णम् पीड्यते स्म शितैः शरैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p